Declension table of ?uttamavayasa

Deva

NeuterSingularDualPlural
Nominativeuttamavayasam uttamavayase uttamavayasāni
Vocativeuttamavayasa uttamavayase uttamavayasāni
Accusativeuttamavayasam uttamavayase uttamavayasāni
Instrumentaluttamavayasena uttamavayasābhyām uttamavayasaiḥ
Dativeuttamavayasāya uttamavayasābhyām uttamavayasebhyaḥ
Ablativeuttamavayasāt uttamavayasābhyām uttamavayasebhyaḥ
Genitiveuttamavayasasya uttamavayasayoḥ uttamavayasānām
Locativeuttamavayase uttamavayasayoḥ uttamavayaseṣu

Compound uttamavayasa -

Adverb -uttamavayasam -uttamavayasāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria