Declension table of ?uttamatva

Deva

NeuterSingularDualPlural
Nominativeuttamatvam uttamatve uttamatvāni
Vocativeuttamatva uttamatve uttamatvāni
Accusativeuttamatvam uttamatve uttamatvāni
Instrumentaluttamatvena uttamatvābhyām uttamatvaiḥ
Dativeuttamatvāya uttamatvābhyām uttamatvebhyaḥ
Ablativeuttamatvāt uttamatvābhyām uttamatvebhyaḥ
Genitiveuttamatvasya uttamatvayoḥ uttamatvānām
Locativeuttamatve uttamatvayoḥ uttamatveṣu

Compound uttamatva -

Adverb -uttamatvam -uttamatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria