Declension table of ?uttamatā

Deva

FeminineSingularDualPlural
Nominativeuttamatā uttamate uttamatāḥ
Vocativeuttamate uttamate uttamatāḥ
Accusativeuttamatām uttamate uttamatāḥ
Instrumentaluttamatayā uttamatābhyām uttamatābhiḥ
Dativeuttamatāyai uttamatābhyām uttamatābhyaḥ
Ablativeuttamatāyāḥ uttamatābhyām uttamatābhyaḥ
Genitiveuttamatāyāḥ uttamatayoḥ uttamatānām
Locativeuttamatāyām uttamatayoḥ uttamatāsu

Adverb -uttamatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria