Declension table of ?uttamasāhasa

Deva

NeuterSingularDualPlural
Nominativeuttamasāhasam uttamasāhase uttamasāhasāni
Vocativeuttamasāhasa uttamasāhase uttamasāhasāni
Accusativeuttamasāhasam uttamasāhase uttamasāhasāni
Instrumentaluttamasāhasena uttamasāhasābhyām uttamasāhasaiḥ
Dativeuttamasāhasāya uttamasāhasābhyām uttamasāhasebhyaḥ
Ablativeuttamasāhasāt uttamasāhasābhyām uttamasāhasebhyaḥ
Genitiveuttamasāhasasya uttamasāhasayoḥ uttamasāhasānām
Locativeuttamasāhase uttamasāhasayoḥ uttamasāhaseṣu

Compound uttamasāhasa -

Adverb -uttamasāhasam -uttamasāhasāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria