Declension table of ?uttamasaṅgraha

Deva

MasculineSingularDualPlural
Nominativeuttamasaṅgrahaḥ uttamasaṅgrahau uttamasaṅgrahāḥ
Vocativeuttamasaṅgraha uttamasaṅgrahau uttamasaṅgrahāḥ
Accusativeuttamasaṅgraham uttamasaṅgrahau uttamasaṅgrahān
Instrumentaluttamasaṅgraheṇa uttamasaṅgrahābhyām uttamasaṅgrahaiḥ uttamasaṅgrahebhiḥ
Dativeuttamasaṅgrahāya uttamasaṅgrahābhyām uttamasaṅgrahebhyaḥ
Ablativeuttamasaṅgrahāt uttamasaṅgrahābhyām uttamasaṅgrahebhyaḥ
Genitiveuttamasaṅgrahasya uttamasaṅgrahayoḥ uttamasaṅgrahāṇām
Locativeuttamasaṅgrahe uttamasaṅgrahayoḥ uttamasaṅgraheṣu

Compound uttamasaṅgraha -

Adverb -uttamasaṅgraham -uttamasaṅgrahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria