Declension table of ?uttamarṇin

Deva

MasculineSingularDualPlural
Nominativeuttamarṇī uttamarṇinau uttamarṇinaḥ
Vocativeuttamarṇin uttamarṇinau uttamarṇinaḥ
Accusativeuttamarṇinam uttamarṇinau uttamarṇinaḥ
Instrumentaluttamarṇinā uttamarṇibhyām uttamarṇibhiḥ
Dativeuttamarṇine uttamarṇibhyām uttamarṇibhyaḥ
Ablativeuttamarṇinaḥ uttamarṇibhyām uttamarṇibhyaḥ
Genitiveuttamarṇinaḥ uttamarṇinoḥ uttamarṇinām
Locativeuttamarṇini uttamarṇinoḥ uttamarṇiṣu

Compound uttamarṇi -

Adverb -uttamarṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria