Declension table of ?uttamarṇika

Deva

MasculineSingularDualPlural
Nominativeuttamarṇikaḥ uttamarṇikau uttamarṇikāḥ
Vocativeuttamarṇika uttamarṇikau uttamarṇikāḥ
Accusativeuttamarṇikam uttamarṇikau uttamarṇikān
Instrumentaluttamarṇikena uttamarṇikābhyām uttamarṇikaiḥ uttamarṇikebhiḥ
Dativeuttamarṇikāya uttamarṇikābhyām uttamarṇikebhyaḥ
Ablativeuttamarṇikāt uttamarṇikābhyām uttamarṇikebhyaḥ
Genitiveuttamarṇikasya uttamarṇikayoḥ uttamarṇikānām
Locativeuttamarṇike uttamarṇikayoḥ uttamarṇikeṣu

Compound uttamarṇika -

Adverb -uttamarṇikam -uttamarṇikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria