Declension table of ?uttamapūruṣa

Deva

MasculineSingularDualPlural
Nominativeuttamapūruṣaḥ uttamapūruṣau uttamapūruṣāḥ
Vocativeuttamapūruṣa uttamapūruṣau uttamapūruṣāḥ
Accusativeuttamapūruṣam uttamapūruṣau uttamapūruṣān
Instrumentaluttamapūruṣeṇa uttamapūruṣābhyām uttamapūruṣaiḥ uttamapūruṣebhiḥ
Dativeuttamapūruṣāya uttamapūruṣābhyām uttamapūruṣebhyaḥ
Ablativeuttamapūruṣāt uttamapūruṣābhyām uttamapūruṣebhyaḥ
Genitiveuttamapūruṣasya uttamapūruṣayoḥ uttamapūruṣāṇām
Locativeuttamapūruṣe uttamapūruṣayoḥ uttamapūruṣeṣu

Compound uttamapūruṣa -

Adverb -uttamapūruṣam -uttamapūruṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria