Declension table of ?uttamaphalinī

Deva

FeminineSingularDualPlural
Nominativeuttamaphalinī uttamaphalinyau uttamaphalinyaḥ
Vocativeuttamaphalini uttamaphalinyau uttamaphalinyaḥ
Accusativeuttamaphalinīm uttamaphalinyau uttamaphalinīḥ
Instrumentaluttamaphalinyā uttamaphalinībhyām uttamaphalinībhiḥ
Dativeuttamaphalinyai uttamaphalinībhyām uttamaphalinībhyaḥ
Ablativeuttamaphalinyāḥ uttamaphalinībhyām uttamaphalinībhyaḥ
Genitiveuttamaphalinyāḥ uttamaphalinyoḥ uttamaphalinīnām
Locativeuttamaphalinyām uttamaphalinyoḥ uttamaphalinīṣu

Compound uttamaphalini - uttamaphalinī -

Adverb -uttamaphalini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria