Declension table of ?uttamamaṇi

Deva

MasculineSingularDualPlural
Nominativeuttamamaṇiḥ uttamamaṇī uttamamaṇayaḥ
Vocativeuttamamaṇe uttamamaṇī uttamamaṇayaḥ
Accusativeuttamamaṇim uttamamaṇī uttamamaṇīn
Instrumentaluttamamaṇinā uttamamaṇibhyām uttamamaṇibhiḥ
Dativeuttamamaṇaye uttamamaṇibhyām uttamamaṇibhyaḥ
Ablativeuttamamaṇeḥ uttamamaṇibhyām uttamamaṇibhyaḥ
Genitiveuttamamaṇeḥ uttamamaṇyoḥ uttamamaṇīnām
Locativeuttamamaṇau uttamamaṇyoḥ uttamamaṇiṣu

Compound uttamamaṇi -

Adverb -uttamamaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria