Declension table of ?uttamalābha

Deva

MasculineSingularDualPlural
Nominativeuttamalābhaḥ uttamalābhau uttamalābhāḥ
Vocativeuttamalābha uttamalābhau uttamalābhāḥ
Accusativeuttamalābham uttamalābhau uttamalābhān
Instrumentaluttamalābhena uttamalābhābhyām uttamalābhaiḥ uttamalābhebhiḥ
Dativeuttamalābhāya uttamalābhābhyām uttamalābhebhyaḥ
Ablativeuttamalābhāt uttamalābhābhyām uttamalābhebhyaḥ
Genitiveuttamalābhasya uttamalābhayoḥ uttamalābhānām
Locativeuttamalābhe uttamalābhayoḥ uttamalābheṣu

Compound uttamalābha -

Adverb -uttamalābham -uttamalābhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria