Declension table of ?uttamagandhāḍhyā

Deva

FeminineSingularDualPlural
Nominativeuttamagandhāḍhyā uttamagandhāḍhye uttamagandhāḍhyāḥ
Vocativeuttamagandhāḍhye uttamagandhāḍhye uttamagandhāḍhyāḥ
Accusativeuttamagandhāḍhyām uttamagandhāḍhye uttamagandhāḍhyāḥ
Instrumentaluttamagandhāḍhyayā uttamagandhāḍhyābhyām uttamagandhāḍhyābhiḥ
Dativeuttamagandhāḍhyāyai uttamagandhāḍhyābhyām uttamagandhāḍhyābhyaḥ
Ablativeuttamagandhāḍhyāyāḥ uttamagandhāḍhyābhyām uttamagandhāḍhyābhyaḥ
Genitiveuttamagandhāḍhyāyāḥ uttamagandhāḍhyayoḥ uttamagandhāḍhyānām
Locativeuttamagandhāḍhyāyām uttamagandhāḍhyayoḥ uttamagandhāḍhyāsu

Adverb -uttamagandhāḍhyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria