Declension table of ?uttamagāya

Deva

NeuterSingularDualPlural
Nominativeuttamagāyam uttamagāye uttamagāyāni
Vocativeuttamagāya uttamagāye uttamagāyāni
Accusativeuttamagāyam uttamagāye uttamagāyāni
Instrumentaluttamagāyena uttamagāyābhyām uttamagāyaiḥ
Dativeuttamagāyāya uttamagāyābhyām uttamagāyebhyaḥ
Ablativeuttamagāyāt uttamagāyābhyām uttamagāyebhyaḥ
Genitiveuttamagāyasya uttamagāyayoḥ uttamagāyānām
Locativeuttamagāye uttamagāyayoḥ uttamagāyeṣu

Compound uttamagāya -

Adverb -uttamagāyam -uttamagāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria