Declension table of ?uttamadarśanā

Deva

FeminineSingularDualPlural
Nominativeuttamadarśanā uttamadarśane uttamadarśanāḥ
Vocativeuttamadarśane uttamadarśane uttamadarśanāḥ
Accusativeuttamadarśanām uttamadarśane uttamadarśanāḥ
Instrumentaluttamadarśanayā uttamadarśanābhyām uttamadarśanābhiḥ
Dativeuttamadarśanāyai uttamadarśanābhyām uttamadarśanābhyaḥ
Ablativeuttamadarśanāyāḥ uttamadarśanābhyām uttamadarśanābhyaḥ
Genitiveuttamadarśanāyāḥ uttamadarśanayoḥ uttamadarśanānām
Locativeuttamadarśanāyām uttamadarśanayoḥ uttamadarśanāsu

Adverb -uttamadarśanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria