Declension table of ?uttamadarśana

Deva

NeuterSingularDualPlural
Nominativeuttamadarśanam uttamadarśane uttamadarśanāni
Vocativeuttamadarśana uttamadarśane uttamadarśanāni
Accusativeuttamadarśanam uttamadarśane uttamadarśanāni
Instrumentaluttamadarśanena uttamadarśanābhyām uttamadarśanaiḥ
Dativeuttamadarśanāya uttamadarśanābhyām uttamadarśanebhyaḥ
Ablativeuttamadarśanāt uttamadarśanābhyām uttamadarśanebhyaḥ
Genitiveuttamadarśanasya uttamadarśanayoḥ uttamadarśanānām
Locativeuttamadarśane uttamadarśanayoḥ uttamadarśaneṣu

Compound uttamadarśana -

Adverb -uttamadarśanam -uttamadarśanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria