Declension table of ?uttamabalā

Deva

FeminineSingularDualPlural
Nominativeuttamabalā uttamabale uttamabalāḥ
Vocativeuttamabale uttamabale uttamabalāḥ
Accusativeuttamabalām uttamabale uttamabalāḥ
Instrumentaluttamabalayā uttamabalābhyām uttamabalābhiḥ
Dativeuttamabalāyai uttamabalābhyām uttamabalābhyaḥ
Ablativeuttamabalāyāḥ uttamabalābhyām uttamabalābhyaḥ
Genitiveuttamabalāyāḥ uttamabalayoḥ uttamabalānām
Locativeuttamabalāyām uttamabalayoḥ uttamabalāsu

Adverb -uttamabalam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria