Declension table of ?uttamārdhyā

Deva

FeminineSingularDualPlural
Nominativeuttamārdhyā uttamārdhye uttamārdhyāḥ
Vocativeuttamārdhye uttamārdhye uttamārdhyāḥ
Accusativeuttamārdhyām uttamārdhye uttamārdhyāḥ
Instrumentaluttamārdhyayā uttamārdhyābhyām uttamārdhyābhiḥ
Dativeuttamārdhyāyai uttamārdhyābhyām uttamārdhyābhyaḥ
Ablativeuttamārdhyāyāḥ uttamārdhyābhyām uttamārdhyābhyaḥ
Genitiveuttamārdhyāyāḥ uttamārdhyayoḥ uttamārdhyānām
Locativeuttamārdhyāyām uttamārdhyayoḥ uttamārdhyāsu

Adverb -uttamārdhyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria