Declension table of ?uttamārdhya

Deva

NeuterSingularDualPlural
Nominativeuttamārdhyam uttamārdhye uttamārdhyāni
Vocativeuttamārdhya uttamārdhye uttamārdhyāni
Accusativeuttamārdhyam uttamārdhye uttamārdhyāni
Instrumentaluttamārdhyena uttamārdhyābhyām uttamārdhyaiḥ
Dativeuttamārdhyāya uttamārdhyābhyām uttamārdhyebhyaḥ
Ablativeuttamārdhyāt uttamārdhyābhyām uttamārdhyebhyaḥ
Genitiveuttamārdhyasya uttamārdhyayoḥ uttamārdhyānām
Locativeuttamārdhye uttamārdhyayoḥ uttamārdhyeṣu

Compound uttamārdhya -

Adverb -uttamārdhyam -uttamārdhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria