Declension table of ?uttamārdha

Deva

MasculineSingularDualPlural
Nominativeuttamārdhaḥ uttamārdhau uttamārdhāḥ
Vocativeuttamārdha uttamārdhau uttamārdhāḥ
Accusativeuttamārdham uttamārdhau uttamārdhān
Instrumentaluttamārdhena uttamārdhābhyām uttamārdhaiḥ uttamārdhebhiḥ
Dativeuttamārdhāya uttamārdhābhyām uttamārdhebhyaḥ
Ablativeuttamārdhāt uttamārdhābhyām uttamārdhebhyaḥ
Genitiveuttamārdhasya uttamārdhayoḥ uttamārdhānām
Locativeuttamārdhe uttamārdhayoḥ uttamārdheṣu

Compound uttamārdha -

Adverb -uttamārdham -uttamārdhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria