Declension table of ?uttabdhi

Deva

FeminineSingularDualPlural
Nominativeuttabdhiḥ uttabdhī uttabdhayaḥ
Vocativeuttabdhe uttabdhī uttabdhayaḥ
Accusativeuttabdhim uttabdhī uttabdhīḥ
Instrumentaluttabdhyā uttabdhibhyām uttabdhibhiḥ
Dativeuttabdhyai uttabdhaye uttabdhibhyām uttabdhibhyaḥ
Ablativeuttabdhyāḥ uttabdheḥ uttabdhibhyām uttabdhibhyaḥ
Genitiveuttabdhyāḥ uttabdheḥ uttabdhyoḥ uttabdhīnām
Locativeuttabdhyām uttabdhau uttabdhyoḥ uttabdhiṣu

Compound uttabdhi -

Adverb -uttabdhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria