Declension table of ?uttabdha

Deva

NeuterSingularDualPlural
Nominativeuttabdham uttabdhe uttabdhāni
Vocativeuttabdha uttabdhe uttabdhāni
Accusativeuttabdham uttabdhe uttabdhāni
Instrumentaluttabdhena uttabdhābhyām uttabdhaiḥ
Dativeuttabdhāya uttabdhābhyām uttabdhebhyaḥ
Ablativeuttabdhāt uttabdhābhyām uttabdhebhyaḥ
Genitiveuttabdhasya uttabdhayoḥ uttabdhānām
Locativeuttabdhe uttabdhayoḥ uttabdheṣu

Compound uttabdha -

Adverb -uttabdham -uttabdhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria