Declension table of ?uttārin

Deva

NeuterSingularDualPlural
Nominativeuttāri uttāriṇī uttārīṇi
Vocativeuttārin uttāri uttāriṇī uttārīṇi
Accusativeuttāri uttāriṇī uttārīṇi
Instrumentaluttāriṇā uttāribhyām uttāribhiḥ
Dativeuttāriṇe uttāribhyām uttāribhyaḥ
Ablativeuttāriṇaḥ uttāribhyām uttāribhyaḥ
Genitiveuttāriṇaḥ uttāriṇoḥ uttāriṇām
Locativeuttāriṇi uttāriṇoḥ uttāriṣu

Compound uttāri -

Adverb -uttāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria