Declension table of ?uttāriṇī

Deva

FeminineSingularDualPlural
Nominativeuttāriṇī uttāriṇyau uttāriṇyaḥ
Vocativeuttāriṇi uttāriṇyau uttāriṇyaḥ
Accusativeuttāriṇīm uttāriṇyau uttāriṇīḥ
Instrumentaluttāriṇyā uttāriṇībhyām uttāriṇībhiḥ
Dativeuttāriṇyai uttāriṇībhyām uttāriṇībhyaḥ
Ablativeuttāriṇyāḥ uttāriṇībhyām uttāriṇībhyaḥ
Genitiveuttāriṇyāḥ uttāriṇyoḥ uttāriṇīnām
Locativeuttāriṇyām uttāriṇyoḥ uttāriṇīṣu

Compound uttāriṇi - uttāriṇī -

Adverb -uttāriṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria