Declension table of ?uttāpana

Deva

NeuterSingularDualPlural
Nominativeuttāpanam uttāpane uttāpanāni
Vocativeuttāpana uttāpane uttāpanāni
Accusativeuttāpanam uttāpane uttāpanāni
Instrumentaluttāpanena uttāpanābhyām uttāpanaiḥ
Dativeuttāpanāya uttāpanābhyām uttāpanebhyaḥ
Ablativeuttāpanāt uttāpanābhyām uttāpanebhyaḥ
Genitiveuttāpanasya uttāpanayoḥ uttāpanānām
Locativeuttāpane uttāpanayoḥ uttāpaneṣu

Compound uttāpana -

Adverb -uttāpanam -uttāpanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria