Declension table of ?uttāpa

Deva

MasculineSingularDualPlural
Nominativeuttāpaḥ uttāpau uttāpāḥ
Vocativeuttāpa uttāpau uttāpāḥ
Accusativeuttāpam uttāpau uttāpān
Instrumentaluttāpena uttāpābhyām uttāpaiḥ uttāpebhiḥ
Dativeuttāpāya uttāpābhyām uttāpebhyaḥ
Ablativeuttāpāt uttāpābhyām uttāpebhyaḥ
Genitiveuttāpasya uttāpayoḥ uttāpānām
Locativeuttāpe uttāpayoḥ uttāpeṣu

Compound uttāpa -

Adverb -uttāpam -uttāpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria