Declension table of ?uttānita

Deva

NeuterSingularDualPlural
Nominativeuttānitam uttānite uttānitāni
Vocativeuttānita uttānite uttānitāni
Accusativeuttānitam uttānite uttānitāni
Instrumentaluttānitena uttānitābhyām uttānitaiḥ
Dativeuttānitāya uttānitābhyām uttānitebhyaḥ
Ablativeuttānitāt uttānitābhyām uttānitebhyaḥ
Genitiveuttānitasya uttānitayoḥ uttānitānām
Locativeuttānite uttānitayoḥ uttāniteṣu

Compound uttānita -

Adverb -uttānitam -uttānitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria