Declension table of ?uttānikā

Deva

FeminineSingularDualPlural
Nominativeuttānikā uttānike uttānikāḥ
Vocativeuttānike uttānike uttānikāḥ
Accusativeuttānikām uttānike uttānikāḥ
Instrumentaluttānikayā uttānikābhyām uttānikābhiḥ
Dativeuttānikāyai uttānikābhyām uttānikābhyaḥ
Ablativeuttānikāyāḥ uttānikābhyām uttānikābhyaḥ
Genitiveuttānikāyāḥ uttānikayoḥ uttānikānām
Locativeuttānikāyām uttānikayoḥ uttānikāsu

Adverb -uttānikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria