Declension table of ?uttānaśīvarī

Deva

FeminineSingularDualPlural
Nominativeuttānaśīvarī uttānaśīvaryau uttānaśīvaryaḥ
Vocativeuttānaśīvari uttānaśīvaryau uttānaśīvaryaḥ
Accusativeuttānaśīvarīm uttānaśīvaryau uttānaśīvarīḥ
Instrumentaluttānaśīvaryā uttānaśīvarībhyām uttānaśīvarībhiḥ
Dativeuttānaśīvaryai uttānaśīvarībhyām uttānaśīvarībhyaḥ
Ablativeuttānaśīvaryāḥ uttānaśīvarībhyām uttānaśīvarībhyaḥ
Genitiveuttānaśīvaryāḥ uttānaśīvaryoḥ uttānaśīvarīṇām
Locativeuttānaśīvaryām uttānaśīvaryoḥ uttānaśīvarīṣu

Compound uttānaśīvari - uttānaśīvarī -

Adverb -uttānaśīvari

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria