Declension table of ?uttānaśīvan

Deva

NeuterSingularDualPlural
Nominativeuttānaśīva uttānaśīvnī uttānaśīvanī uttānaśīvāni
Vocativeuttānaśīvan uttānaśīva uttānaśīvnī uttānaśīvanī uttānaśīvāni
Accusativeuttānaśīva uttānaśīvnī uttānaśīvanī uttānaśīvāni
Instrumentaluttānaśīvnā uttānaśīvabhyām uttānaśīvabhiḥ
Dativeuttānaśīvne uttānaśīvabhyām uttānaśīvabhyaḥ
Ablativeuttānaśīvnaḥ uttānaśīvabhyām uttānaśīvabhyaḥ
Genitiveuttānaśīvnaḥ uttānaśīvnoḥ uttānaśīvnām
Locativeuttānaśīvni uttānaśīvani uttānaśīvnoḥ uttānaśīvasu

Compound uttānaśīva -

Adverb -uttānaśīva -uttānaśīvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria