Declension table of ?uttānaśīvan

Deva

MasculineSingularDualPlural
Nominativeuttānaśīvā uttānaśīvānau uttānaśīvānaḥ
Vocativeuttānaśīvan uttānaśīvānau uttānaśīvānaḥ
Accusativeuttānaśīvānam uttānaśīvānau uttānaśīvnaḥ
Instrumentaluttānaśīvnā uttānaśīvabhyām uttānaśīvabhiḥ
Dativeuttānaśīvne uttānaśīvabhyām uttānaśīvabhyaḥ
Ablativeuttānaśīvnaḥ uttānaśīvabhyām uttānaśīvabhyaḥ
Genitiveuttānaśīvnaḥ uttānaśīvnoḥ uttānaśīvnām
Locativeuttānaśīvni uttānaśīvani uttānaśīvnoḥ uttānaśīvasu

Compound uttānaśīva -

Adverb -uttānaśīvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria