Declension table of ?uttānapattraka

Deva

MasculineSingularDualPlural
Nominativeuttānapattrakaḥ uttānapattrakau uttānapattrakāḥ
Vocativeuttānapattraka uttānapattrakau uttānapattrakāḥ
Accusativeuttānapattrakam uttānapattrakau uttānapattrakān
Instrumentaluttānapattrakeṇa uttānapattrakābhyām uttānapattrakaiḥ uttānapattrakebhiḥ
Dativeuttānapattrakāya uttānapattrakābhyām uttānapattrakebhyaḥ
Ablativeuttānapattrakāt uttānapattrakābhyām uttānapattrakebhyaḥ
Genitiveuttānapattrakasya uttānapattrakayoḥ uttānapattrakāṇām
Locativeuttānapattrake uttānapattrakayoḥ uttānapattrakeṣu

Compound uttānapattraka -

Adverb -uttānapattrakam -uttānapattrakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria