Declension table of ?uttānaparṇa

Deva

NeuterSingularDualPlural
Nominativeuttānaparṇam uttānaparṇe uttānaparṇāni
Vocativeuttānaparṇa uttānaparṇe uttānaparṇāni
Accusativeuttānaparṇam uttānaparṇe uttānaparṇāni
Instrumentaluttānaparṇena uttānaparṇābhyām uttānaparṇaiḥ
Dativeuttānaparṇāya uttānaparṇābhyām uttānaparṇebhyaḥ
Ablativeuttānaparṇāt uttānaparṇābhyām uttānaparṇebhyaḥ
Genitiveuttānaparṇasya uttānaparṇayoḥ uttānaparṇānām
Locativeuttānaparṇe uttānaparṇayoḥ uttānaparṇeṣu

Compound uttānaparṇa -

Adverb -uttānaparṇam -uttānaparṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria