Declension table of ?uttānaparṇa

Deva

MasculineSingularDualPlural
Nominativeuttānaparṇaḥ uttānaparṇau uttānaparṇāḥ
Vocativeuttānaparṇa uttānaparṇau uttānaparṇāḥ
Accusativeuttānaparṇam uttānaparṇau uttānaparṇān
Instrumentaluttānaparṇena uttānaparṇābhyām uttānaparṇaiḥ uttānaparṇebhiḥ
Dativeuttānaparṇāya uttānaparṇābhyām uttānaparṇebhyaḥ
Ablativeuttānaparṇāt uttānaparṇābhyām uttānaparṇebhyaḥ
Genitiveuttānaparṇasya uttānaparṇayoḥ uttānaparṇānām
Locativeuttānaparṇe uttānaparṇayoḥ uttānaparṇeṣu

Compound uttānaparṇa -

Adverb -uttānaparṇam -uttānaparṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria