Declension table of ?uttānapad

Deva

FeminineSingularDualPlural
Nominativeuttānapāt uttānapadī uttānapādau uttānapādaḥ
Vocativeuttānapāt uttānapādau uttānapādaḥ
Accusativeuttānapādam uttānapādau uttānapādaḥ
Instrumentaluttānapadā uttānapādbhyām uttānapādbhiḥ
Dativeuttānapade uttānapādbhyām uttānapādbhyaḥ
Ablativeuttānapadaḥ uttānapādbhyām uttānapādbhyaḥ
Genitiveuttānapadaḥ uttānapādoḥ uttānapādām
Locativeuttānapadi uttānapādoḥ uttānapātsu

Compound uttānapat -

Adverb -uttānapat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria