Declension table of ?uttānapādaja

Deva

MasculineSingularDualPlural
Nominativeuttānapādajaḥ uttānapādajau uttānapādajāḥ
Vocativeuttānapādaja uttānapādajau uttānapādajāḥ
Accusativeuttānapādajam uttānapādajau uttānapādajān
Instrumentaluttānapādajena uttānapādajābhyām uttānapādajaiḥ uttānapādajebhiḥ
Dativeuttānapādajāya uttānapādajābhyām uttānapādajebhyaḥ
Ablativeuttānapādajāt uttānapādajābhyām uttānapādajebhyaḥ
Genitiveuttānapādajasya uttānapādajayoḥ uttānapādajānām
Locativeuttānapādaje uttānapādajayoḥ uttānapādajeṣu

Compound uttānapādaja -

Adverb -uttānapādajam -uttānapādajāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria