Declension table of ?uttānapāṇidvaya

Deva

MasculineSingularDualPlural
Nominativeuttānapāṇidvayaḥ uttānapāṇidvayau uttānapāṇidvayāḥ
Vocativeuttānapāṇidvaya uttānapāṇidvayau uttānapāṇidvayāḥ
Accusativeuttānapāṇidvayam uttānapāṇidvayau uttānapāṇidvayān
Instrumentaluttānapāṇidvayena uttānapāṇidvayābhyām uttānapāṇidvayaiḥ uttānapāṇidvayebhiḥ
Dativeuttānapāṇidvayāya uttānapāṇidvayābhyām uttānapāṇidvayebhyaḥ
Ablativeuttānapāṇidvayāt uttānapāṇidvayābhyām uttānapāṇidvayebhyaḥ
Genitiveuttānapāṇidvayasya uttānapāṇidvayayoḥ uttānapāṇidvayānām
Locativeuttānapāṇidvaye uttānapāṇidvayayoḥ uttānapāṇidvayeṣu

Compound uttānapāṇidvaya -

Adverb -uttānapāṇidvayam -uttānapāṇidvayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria