Declension table of ?uttānakūrmaka

Deva

NeuterSingularDualPlural
Nominativeuttānakūrmakam uttānakūrmake uttānakūrmakāṇi
Vocativeuttānakūrmaka uttānakūrmake uttānakūrmakāṇi
Accusativeuttānakūrmakam uttānakūrmake uttānakūrmakāṇi
Instrumentaluttānakūrmakeṇa uttānakūrmakābhyām uttānakūrmakaiḥ
Dativeuttānakūrmakāya uttānakūrmakābhyām uttānakūrmakebhyaḥ
Ablativeuttānakūrmakāt uttānakūrmakābhyām uttānakūrmakebhyaḥ
Genitiveuttānakūrmakasya uttānakūrmakayoḥ uttānakūrmakāṇām
Locativeuttānakūrmake uttānakūrmakayoḥ uttānakūrmakeṣu

Compound uttānakūrmaka -

Adverb -uttānakūrmakam -uttānakūrmakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria