Declension table of ?uttānahasta

Deva

MasculineSingularDualPlural
Nominativeuttānahastaḥ uttānahastau uttānahastāḥ
Vocativeuttānahasta uttānahastau uttānahastāḥ
Accusativeuttānahastam uttānahastau uttānahastān
Instrumentaluttānahastena uttānahastābhyām uttānahastaiḥ uttānahastebhiḥ
Dativeuttānahastāya uttānahastābhyām uttānahastebhyaḥ
Ablativeuttānahastāt uttānahastābhyām uttānahastebhyaḥ
Genitiveuttānahastasya uttānahastayoḥ uttānahastānām
Locativeuttānahaste uttānahastayoḥ uttānahasteṣu

Compound uttānahasta -

Adverb -uttānahastam -uttānahastāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria