Declension table of ?uttaṭa

Deva

NeuterSingularDualPlural
Nominativeuttaṭam uttaṭe uttaṭāni
Vocativeuttaṭa uttaṭe uttaṭāni
Accusativeuttaṭam uttaṭe uttaṭāni
Instrumentaluttaṭena uttaṭābhyām uttaṭaiḥ
Dativeuttaṭāya uttaṭābhyām uttaṭebhyaḥ
Ablativeuttaṭāt uttaṭābhyām uttaṭebhyaḥ
Genitiveuttaṭasya uttaṭayoḥ uttaṭānām
Locativeuttaṭe uttaṭayoḥ uttaṭeṣu

Compound uttaṭa -

Adverb -uttaṭam -uttaṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria