Declension table of ?uttaṃsitā

Deva

FeminineSingularDualPlural
Nominativeuttaṃsitā uttaṃsite uttaṃsitāḥ
Vocativeuttaṃsite uttaṃsite uttaṃsitāḥ
Accusativeuttaṃsitām uttaṃsite uttaṃsitāḥ
Instrumentaluttaṃsitayā uttaṃsitābhyām uttaṃsitābhiḥ
Dativeuttaṃsitāyai uttaṃsitābhyām uttaṃsitābhyaḥ
Ablativeuttaṃsitāyāḥ uttaṃsitābhyām uttaṃsitābhyaḥ
Genitiveuttaṃsitāyāḥ uttaṃsitayoḥ uttaṃsitānām
Locativeuttaṃsitāyām uttaṃsitayoḥ uttaṃsitāsu

Adverb -uttaṃsitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria