Declension table of ?uttaṃsita

Deva

NeuterSingularDualPlural
Nominativeuttaṃsitam uttaṃsite uttaṃsitāni
Vocativeuttaṃsita uttaṃsite uttaṃsitāni
Accusativeuttaṃsitam uttaṃsite uttaṃsitāni
Instrumentaluttaṃsitena uttaṃsitābhyām uttaṃsitaiḥ
Dativeuttaṃsitāya uttaṃsitābhyām uttaṃsitebhyaḥ
Ablativeuttaṃsitāt uttaṃsitābhyām uttaṃsitebhyaḥ
Genitiveuttaṃsitasya uttaṃsitayoḥ uttaṃsitānām
Locativeuttaṃsite uttaṃsitayoḥ uttaṃsiteṣu

Compound uttaṃsita -

Adverb -uttaṃsitam -uttaṃsitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria