Declension table of ?uttaṃsita

Deva

MasculineSingularDualPlural
Nominativeuttaṃsitaḥ uttaṃsitau uttaṃsitāḥ
Vocativeuttaṃsita uttaṃsitau uttaṃsitāḥ
Accusativeuttaṃsitam uttaṃsitau uttaṃsitān
Instrumentaluttaṃsitena uttaṃsitābhyām uttaṃsitaiḥ uttaṃsitebhiḥ
Dativeuttaṃsitāya uttaṃsitābhyām uttaṃsitebhyaḥ
Ablativeuttaṃsitāt uttaṃsitābhyām uttaṃsitebhyaḥ
Genitiveuttaṃsitasya uttaṃsitayoḥ uttaṃsitānām
Locativeuttaṃsite uttaṃsitayoḥ uttaṃsiteṣu

Compound uttaṃsita -

Adverb -uttaṃsitam -uttaṃsitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria