Declension table of ?uttaṃsika

Deva

MasculineSingularDualPlural
Nominativeuttaṃsikaḥ uttaṃsikau uttaṃsikāḥ
Vocativeuttaṃsika uttaṃsikau uttaṃsikāḥ
Accusativeuttaṃsikam uttaṃsikau uttaṃsikān
Instrumentaluttaṃsikena uttaṃsikābhyām uttaṃsikaiḥ uttaṃsikebhiḥ
Dativeuttaṃsikāya uttaṃsikābhyām uttaṃsikebhyaḥ
Ablativeuttaṃsikāt uttaṃsikābhyām uttaṃsikebhyaḥ
Genitiveuttaṃsikasya uttaṃsikayoḥ uttaṃsikānām
Locativeuttaṃsike uttaṃsikayoḥ uttaṃsikeṣu

Compound uttaṃsika -

Adverb -uttaṃsikam -uttaṃsikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria