Declension table of ?uttaṃsaka

Deva

MasculineSingularDualPlural
Nominativeuttaṃsakaḥ uttaṃsakau uttaṃsakāḥ
Vocativeuttaṃsaka uttaṃsakau uttaṃsakāḥ
Accusativeuttaṃsakam uttaṃsakau uttaṃsakān
Instrumentaluttaṃsakena uttaṃsakābhyām uttaṃsakaiḥ uttaṃsakebhiḥ
Dativeuttaṃsakāya uttaṃsakābhyām uttaṃsakebhyaḥ
Ablativeuttaṃsakāt uttaṃsakābhyām uttaṃsakebhyaḥ
Genitiveuttaṃsakasya uttaṃsakayoḥ uttaṃsakānām
Locativeuttaṃsake uttaṃsakayoḥ uttaṃsakeṣu

Compound uttaṃsaka -

Adverb -uttaṃsakam -uttaṃsakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria