Declension table of ?uttaṃsa

Deva

MasculineSingularDualPlural
Nominativeuttaṃsaḥ uttaṃsau uttaṃsāḥ
Vocativeuttaṃsa uttaṃsau uttaṃsāḥ
Accusativeuttaṃsam uttaṃsau uttaṃsān
Instrumentaluttaṃsena uttaṃsābhyām uttaṃsaiḥ uttaṃsebhiḥ
Dativeuttaṃsāya uttaṃsābhyām uttaṃsebhyaḥ
Ablativeuttaṃsāt uttaṃsābhyām uttaṃsebhyaḥ
Genitiveuttaṃsasya uttaṃsayoḥ uttaṃsānām
Locativeuttaṃse uttaṃsayoḥ uttaṃseṣu

Compound uttaṃsa -

Adverb -uttaṃsam -uttaṃsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria