Declension table of ?utta

Deva

MasculineSingularDualPlural
Nominativeuttaḥ uttau uttāḥ
Vocativeutta uttau uttāḥ
Accusativeuttam uttau uttān
Instrumentaluttena uttābhyām uttaiḥ uttebhiḥ
Dativeuttāya uttābhyām uttebhyaḥ
Ablativeuttāt uttābhyām uttebhyaḥ
Genitiveuttasya uttayoḥ uttānām
Locativeutte uttayoḥ utteṣu

Compound utta -

Adverb -uttam -uttāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria