Declension table of ?utsyūta

Deva

NeuterSingularDualPlural
Nominativeutsyūtam utsyūte utsyūtāni
Vocativeutsyūta utsyūte utsyūtāni
Accusativeutsyūtam utsyūte utsyūtāni
Instrumentalutsyūtena utsyūtābhyām utsyūtaiḥ
Dativeutsyūtāya utsyūtābhyām utsyūtebhyaḥ
Ablativeutsyūtāt utsyūtābhyām utsyūtebhyaḥ
Genitiveutsyūtasya utsyūtayoḥ utsyūtānām
Locativeutsyūte utsyūtayoḥ utsyūteṣu

Compound utsyūta -

Adverb -utsyūtam -utsyūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria