Declension table of ?utsvedana

Deva

NeuterSingularDualPlural
Nominativeutsvedanam utsvedane utsvedanāni
Vocativeutsvedana utsvedane utsvedanāni
Accusativeutsvedanam utsvedane utsvedanāni
Instrumentalutsvedanena utsvedanābhyām utsvedanaiḥ
Dativeutsvedanāya utsvedanābhyām utsvedanebhyaḥ
Ablativeutsvedanāt utsvedanābhyām utsvedanebhyaḥ
Genitiveutsvedanasya utsvedanayoḥ utsvedanānām
Locativeutsvedane utsvedanayoḥ utsvedaneṣu

Compound utsvedana -

Adverb -utsvedanam -utsvedanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria