Declension table of ?utsvapnāyita

Deva

NeuterSingularDualPlural
Nominativeutsvapnāyitam utsvapnāyite utsvapnāyitāni
Vocativeutsvapnāyita utsvapnāyite utsvapnāyitāni
Accusativeutsvapnāyitam utsvapnāyite utsvapnāyitāni
Instrumentalutsvapnāyitena utsvapnāyitābhyām utsvapnāyitaiḥ
Dativeutsvapnāyitāya utsvapnāyitābhyām utsvapnāyitebhyaḥ
Ablativeutsvapnāyitāt utsvapnāyitābhyām utsvapnāyitebhyaḥ
Genitiveutsvapnāyitasya utsvapnāyitayoḥ utsvapnāyitānām
Locativeutsvapnāyite utsvapnāyitayoḥ utsvapnāyiteṣu

Compound utsvapnāyita -

Adverb -utsvapnāyitam -utsvapnāyitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria