Declension table of ?utsvapna

Deva

NeuterSingularDualPlural
Nominativeutsvapnam utsvapne utsvapnāni
Vocativeutsvapna utsvapne utsvapnāni
Accusativeutsvapnam utsvapne utsvapnāni
Instrumentalutsvapnena utsvapnābhyām utsvapnaiḥ
Dativeutsvapnāya utsvapnābhyām utsvapnebhyaḥ
Ablativeutsvapnāt utsvapnābhyām utsvapnebhyaḥ
Genitiveutsvapnasya utsvapnayoḥ utsvapnānām
Locativeutsvapne utsvapnayoḥ utsvapneṣu

Compound utsvapna -

Adverb -utsvapnam -utsvapnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria